Translations:Evaluating Wikipedia article quality (Bookshelf)/2013 edition/52/sa

विभिन्नैः पक्षैः युक्तलेखस्य विषयेषु सन्तुलनम् आवश्यकम्। कस्मिंश्चित् एकस्मिन्नेव पक्षे लेखः न भवति, विभिन्नानां पक्षाणां समावेशः आवश्यकः भवति। अधिकः महत्त्वपूर्णः दृष्टिकोणः लेखे अधिकं स्थानं प्राप्नोति। यथा, गोः विषये कोऽपि लेखः अस्ति, तस्मिन् गोः शारीरकविशेषाताः विस्तारेण वर्णिताः भवन्ति। परन्तु तस्याः स्वभावस्य विषये न्यूनतरा सूचना प्राप्यते अथवा सूचना एव न प्राप्यते। अर्थात् विषयेषु योग्यतया सन्तुलनं नाभवत्।