Translations:Evaluating Wikipedia article quality (Bookshelf)/2013 edition/54/sa

विश्वसनीयस्रोतसः सन्दर्भाः अतीव महत्त्वपूर्णाः भवन्ति। उत्तमलेखस्य अन्ते पादटिप्पणीनां प्राचुर्यं भवति। यदि यूयं कस्मिँश्चित् लेखे आधिकारिकप्रकाशनानाम् अनेकान् परिसन्धीन् (सन्दर्भान्) पश्यत, तर्हि सः उत्तमलेखस्य सङ्केतः अस्ति यत्, यूयं कञ्चन उच्चगुणवत्तायुक्तं लेखं पठन्तः स्थ। मङ्गलग्रहस्य लेखे कस्यचित् खगोलशास्त्रिणः जालवृत्तस्य (blog) सन्दर्भः न, अपि तु इसरो-संस्थानस्य जालस्थानस्य सन्दर्भः भवेत्।