Bhavana N

मम नाम एन्.भावना। मम जन्मदिनाङ्कः २६ नवेम्बर् १९९७। मम माता‌-पिता नामधेयम् जयलक्ष्मी टी.एम्.नरसिम्हमूर्ती च।मम शैशवदिनाः सम्यक् आसीत्।बेङ्गलूरु नगरे एवर्शैन् आङ्ल शालायां मम शालाभ्यासं व्यतीत्। प्रथम कक्षायां प्रभृते दशम कक्षा पर्यन्तं एकस्मिन्न् शाले व्यासङ्गं कुर्वन्। शालास्पर्धेषु शालादिनेशु सर्वे स्पर्ध्यां विशेशतः क्रीडा स्पर्धेशु उत्साहपूर्णेन भागं कुर्वन्ति।मम इच्चा क्रीडाः क्रिकेट्,ब्यट्मिन्टन्,बास्केट्बाल् च इदानि त्रीणि क्रीडानी मया बहूनाम् पारितोषक्ः लभन्ति।दशम कक्षायां उत्तम श्रेणा प्राप्तवान्।

तदनन्तरे पदवि पूर्व शिक्षणार्थे मया बेङलूरु नगरे विजय पदवि पूर्व विद्यालये पदवि पूर्व शिक्षणम् प्रारम्भम् कुर्वन्। अत्र विद्यालयेशु मम इच्चिका विषयं जीवशास्त्रः। विद्यालयेपि मम मता-पित प्रोत्साहेन क्रीडायां,शिक्षायां च बहूणापि पारितोषकः प्राप्तवान्। विद्यालये मम इश्टपूर्ण विषयः गणितशास्त्रः,रसायनशास्त्रः च। अस्मद् गुरुवर्यः मम गुरुवर्यः के.एस् अनिल्,के.एस्.एस् गुप्तासम्यद् पाठः कुर्वन्। द्वितीय पदवि पूर्व परीक्षा विद्यार्थिनः जीवने प्रमुखम् घट्ट्म्। विद्यार्थिनः जीवने प्रमुख निर्धार द्वितीय पदविपूर्व परीक्षा। पदविपूर्व परीक्षे मम प्रथम श्रेणि प्राप्तवान्।

तदनन्तरे प्रस्तुते क्रैस्त विश्वविद्यालये पदवि शिक्षणम् व्यासङगं करोति। क्रैस्त विश्वविद्यलयः देशे एकः प्रसिद्ध्ः विद्यालयः।अह्ं क्रैस्त विश्वविद्यलये छात्रास्मि। प्रस्तुत इत्र जीवशास्त्र(सस्यशास्त्रः,जीवशास्त्रः),रसायनशास्त्रः व्यासङगम् करोति। अस्मिन्न् विद्यालये सर्वे उपन्यासकः अत्यन्त आसक्तिपूर्ण विषयः भोदयन्ति ।

      भविष्ये व्यासङगानन्तरं जीवने उत्तमप्रजा,उत्तमकर्ता भवन्ति इति मम इच्चा ।