प्रणामाः! मम नाम नित्यश्री रामकृष्ण​। मम स्वक्शेत्रम् बेङ्गळूरु। मम मातुः नाम लता। मम पितुः नाम रामकृष्ण। केन्द्रीय विद्यालये विद्याभ्यासम् कृतम् मया। अधुना क्रैस्ट् सम्स्थायाम् उन्नत विद्याभ्यासम् कुर्वन्नस्मि। सैकालजि सोसियालजि तथ आङ्ग्ल भाषा पठन्नस्मि। मह्यम् सैकालजि एवम् आङ्ग्ल भाषा रोचते। विद्याभ्यासेन सह, सम्स्कृते, कर्नाटक संगीतायाम् अपि आसक्तिः अस्ति। सुरसरस्वति सभायाः परीक्षासु तृतीय परीक्ष पर्यन्तम् अहम् कृतवती। विदुषी श्रीमति विद्या सुब्रह्मण्यम् येतया, संगीताभ्यासम् कुर्वन्नस्मि। जूनियर् परीक्षायम् ८३% एन उत्तीर्णोहम् अभवत्। सीनियर् कक्षायाम् ९८% एन उत्तिर्णोहम् अभवत्। अधुना विद्वत् कक्षायम् अभ्यासम् कुर्वन्नस्मि। भवत्र संगीत कार्यक्रामपि दत्तम् अस्मि। पुस्तक पठनम् एवम् चलनचित्र वीक्षणम् अपि मया रोचते। मम प्रिय मृगः कुक्कुरः अस्ति। मम प्रिय वर्णः रक्तः एवम् कृष्णः स्तः। मम प्रिय क्रीडा टेन्निस् अस्ति। मम अत्यन्त प्रिय अभिनेत टांम क्रूज् महोदयः। गायकेषु बलमुरळीकृष्णः महोदयः मह्यम् अत्यन्त प्रियतम​। भोजनेषु गोधूम पिश्ठः मम अत्यन्त प्रियम्। आम्रफलम् मह्यम् बहु प्रियम्। आपन्याम् व्यापारःन रोचते मह्यम्। केवल कालहरणम् इति मम अभिप्रायम्। मम अत्यन्त प्रियम् श्लोकम् सम्स्कृते सअस्ति। तत अस्ति : ॥नाहम् वसामि वैकुण्ठे, न योगि हृदये रवौ।

 मद् भक्ताः यत्र गायन्ति, तत्र तिष्ठामि नारद​॥

धन्यवादाः!

Student, 18 years.